Declension table of ?purvamāṇā

Deva

FeminineSingularDualPlural
Nominativepurvamāṇā purvamāṇe purvamāṇāḥ
Vocativepurvamāṇe purvamāṇe purvamāṇāḥ
Accusativepurvamāṇām purvamāṇe purvamāṇāḥ
Instrumentalpurvamāṇayā purvamāṇābhyām purvamāṇābhiḥ
Dativepurvamāṇāyai purvamāṇābhyām purvamāṇābhyaḥ
Ablativepurvamāṇāyāḥ purvamāṇābhyām purvamāṇābhyaḥ
Genitivepurvamāṇāyāḥ purvamāṇayoḥ purvamāṇānām
Locativepurvamāṇāyām purvamāṇayoḥ purvamāṇāsu

Adverb -purvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria