Declension table of ?pupurvuṣī

Deva

FeminineSingularDualPlural
Nominativepupurvuṣī pupurvuṣyau pupurvuṣyaḥ
Vocativepupurvuṣi pupurvuṣyau pupurvuṣyaḥ
Accusativepupurvuṣīm pupurvuṣyau pupurvuṣīḥ
Instrumentalpupurvuṣyā pupurvuṣībhyām pupurvuṣībhiḥ
Dativepupurvuṣyai pupurvuṣībhyām pupurvuṣībhyaḥ
Ablativepupurvuṣyāḥ pupurvuṣībhyām pupurvuṣībhyaḥ
Genitivepupurvuṣyāḥ pupurvuṣyoḥ pupurvuṣīṇām
Locativepupurvuṣyām pupurvuṣyoḥ pupurvuṣīṣu

Compound pupurvuṣi - pupurvuṣī -

Adverb -pupurvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria