Declension table of ?purvamāṇa

Deva

NeuterSingularDualPlural
Nominativepurvamāṇam purvamāṇe purvamāṇāni
Vocativepurvamāṇa purvamāṇe purvamāṇāni
Accusativepurvamāṇam purvamāṇe purvamāṇāni
Instrumentalpurvamāṇena purvamāṇābhyām purvamāṇaiḥ
Dativepurvamāṇāya purvamāṇābhyām purvamāṇebhyaḥ
Ablativepurvamāṇāt purvamāṇābhyām purvamāṇebhyaḥ
Genitivepurvamāṇasya purvamāṇayoḥ purvamāṇānām
Locativepurvamāṇe purvamāṇayoḥ purvamāṇeṣu

Compound purvamāṇa -

Adverb -purvamāṇam -purvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria