Declension table of ?purvita

Deva

MasculineSingularDualPlural
Nominativepurvitaḥ purvitau purvitāḥ
Vocativepurvita purvitau purvitāḥ
Accusativepurvitam purvitau purvitān
Instrumentalpurvitena purvitābhyām purvitaiḥ purvitebhiḥ
Dativepurvitāya purvitābhyām purvitebhyaḥ
Ablativepurvitāt purvitābhyām purvitebhyaḥ
Genitivepurvitasya purvitayoḥ purvitānām
Locativepurvite purvitayoḥ purviteṣu

Compound purvita -

Adverb -purvitam -purvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria