Declension table of ?purvya

Deva

NeuterSingularDualPlural
Nominativepurvyam purvye purvyāṇi
Vocativepurvya purvye purvyāṇi
Accusativepurvyam purvye purvyāṇi
Instrumentalpurvyeṇa purvyābhyām purvyaiḥ
Dativepurvyāya purvyābhyām purvyebhyaḥ
Ablativepurvyāt purvyābhyām purvyebhyaḥ
Genitivepurvyasya purvyayoḥ purvyāṇām
Locativepurvye purvyayoḥ purvyeṣu

Compound purvya -

Adverb -purvyam -purvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria