Declension table of ?purvitavya

Deva

MasculineSingularDualPlural
Nominativepurvitavyaḥ purvitavyau purvitavyāḥ
Vocativepurvitavya purvitavyau purvitavyāḥ
Accusativepurvitavyam purvitavyau purvitavyān
Instrumentalpurvitavyena purvitavyābhyām purvitavyaiḥ purvitavyebhiḥ
Dativepurvitavyāya purvitavyābhyām purvitavyebhyaḥ
Ablativepurvitavyāt purvitavyābhyām purvitavyebhyaḥ
Genitivepurvitavyasya purvitavyayoḥ purvitavyānām
Locativepurvitavye purvitavyayoḥ purvitavyeṣu

Compound purvitavya -

Adverb -purvitavyam -purvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria