Declension table of ?pupurvāṇā

Deva

FeminineSingularDualPlural
Nominativepupurvāṇā pupurvāṇe pupurvāṇāḥ
Vocativepupurvāṇe pupurvāṇe pupurvāṇāḥ
Accusativepupurvāṇām pupurvāṇe pupurvāṇāḥ
Instrumentalpupurvāṇayā pupurvāṇābhyām pupurvāṇābhiḥ
Dativepupurvāṇāyai pupurvāṇābhyām pupurvāṇābhyaḥ
Ablativepupurvāṇāyāḥ pupurvāṇābhyām pupurvāṇābhyaḥ
Genitivepupurvāṇāyāḥ pupurvāṇayoḥ pupurvāṇānām
Locativepupurvāṇāyām pupurvāṇayoḥ pupurvāṇāsu

Adverb -pupurvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria