Conjugation tables of ?maṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṇṭayāmi maṇṭayāvaḥ maṇṭayāmaḥ
Secondmaṇṭayasi maṇṭayathaḥ maṇṭayatha
Thirdmaṇṭayati maṇṭayataḥ maṇṭayanti


MiddleSingularDualPlural
Firstmaṇṭaye maṇṭayāvahe maṇṭayāmahe
Secondmaṇṭayase maṇṭayethe maṇṭayadhve
Thirdmaṇṭayate maṇṭayete maṇṭayante


PassiveSingularDualPlural
Firstmaṇṭye maṇṭyāvahe maṇṭyāmahe
Secondmaṇṭyase maṇṭyethe maṇṭyadhve
Thirdmaṇṭyate maṇṭyete maṇṭyante


Imperfect

ActiveSingularDualPlural
Firstamaṇṭayam amaṇṭayāva amaṇṭayāma
Secondamaṇṭayaḥ amaṇṭayatam amaṇṭayata
Thirdamaṇṭayat amaṇṭayatām amaṇṭayan


MiddleSingularDualPlural
Firstamaṇṭaye amaṇṭayāvahi amaṇṭayāmahi
Secondamaṇṭayathāḥ amaṇṭayethām amaṇṭayadhvam
Thirdamaṇṭayata amaṇṭayetām amaṇṭayanta


PassiveSingularDualPlural
Firstamaṇṭye amaṇṭyāvahi amaṇṭyāmahi
Secondamaṇṭyathāḥ amaṇṭyethām amaṇṭyadhvam
Thirdamaṇṭyata amaṇṭyetām amaṇṭyanta


Optative

ActiveSingularDualPlural
Firstmaṇṭayeyam maṇṭayeva maṇṭayema
Secondmaṇṭayeḥ maṇṭayetam maṇṭayeta
Thirdmaṇṭayet maṇṭayetām maṇṭayeyuḥ


MiddleSingularDualPlural
Firstmaṇṭayeya maṇṭayevahi maṇṭayemahi
Secondmaṇṭayethāḥ maṇṭayeyāthām maṇṭayedhvam
Thirdmaṇṭayeta maṇṭayeyātām maṇṭayeran


PassiveSingularDualPlural
Firstmaṇṭyeya maṇṭyevahi maṇṭyemahi
Secondmaṇṭyethāḥ maṇṭyeyāthām maṇṭyedhvam
Thirdmaṇṭyeta maṇṭyeyātām maṇṭyeran


Imperative

ActiveSingularDualPlural
Firstmaṇṭayāni maṇṭayāva maṇṭayāma
Secondmaṇṭaya maṇṭayatam maṇṭayata
Thirdmaṇṭayatu maṇṭayatām maṇṭayantu


MiddleSingularDualPlural
Firstmaṇṭayai maṇṭayāvahai maṇṭayāmahai
Secondmaṇṭayasva maṇṭayethām maṇṭayadhvam
Thirdmaṇṭayatām maṇṭayetām maṇṭayantām


PassiveSingularDualPlural
Firstmaṇṭyai maṇṭyāvahai maṇṭyāmahai
Secondmaṇṭyasva maṇṭyethām maṇṭyadhvam
Thirdmaṇṭyatām maṇṭyetām maṇṭyantām


Future

ActiveSingularDualPlural
Firstmaṇṭayiṣyāmi maṇṭayiṣyāvaḥ maṇṭayiṣyāmaḥ
Secondmaṇṭayiṣyasi maṇṭayiṣyathaḥ maṇṭayiṣyatha
Thirdmaṇṭayiṣyati maṇṭayiṣyataḥ maṇṭayiṣyanti


MiddleSingularDualPlural
Firstmaṇṭayiṣye maṇṭayiṣyāvahe maṇṭayiṣyāmahe
Secondmaṇṭayiṣyase maṇṭayiṣyethe maṇṭayiṣyadhve
Thirdmaṇṭayiṣyate maṇṭayiṣyete maṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṇṭayitāsmi maṇṭayitāsvaḥ maṇṭayitāsmaḥ
Secondmaṇṭayitāsi maṇṭayitāsthaḥ maṇṭayitāstha
Thirdmaṇṭayitā maṇṭayitārau maṇṭayitāraḥ

Participles

Past Passive Participle
maṇṭita m. n. maṇṭitā f.

Past Active Participle
maṇṭitavat m. n. maṇṭitavatī f.

Present Active Participle
maṇṭayat m. n. maṇṭayantī f.

Present Middle Participle
maṇṭayamāna m. n. maṇṭayamānā f.

Present Passive Participle
maṇṭyamāna m. n. maṇṭyamānā f.

Future Active Participle
maṇṭayiṣyat m. n. maṇṭayiṣyantī f.

Future Middle Participle
maṇṭayiṣyamāṇa m. n. maṇṭayiṣyamāṇā f.

Future Passive Participle
maṇṭayitavya m. n. maṇṭayitavyā f.

Future Passive Participle
maṇṭya m. n. maṇṭyā f.

Future Passive Participle
maṇṭanīya m. n. maṇṭanīyā f.

Indeclinable forms

Infinitive
maṇṭayitum

Absolutive
maṇṭayitvā

Absolutive
-maṇṭya

Periphrastic Perfect
maṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria