Declension table of ?maṇṭayamānā

Deva

FeminineSingularDualPlural
Nominativemaṇṭayamānā maṇṭayamāne maṇṭayamānāḥ
Vocativemaṇṭayamāne maṇṭayamāne maṇṭayamānāḥ
Accusativemaṇṭayamānām maṇṭayamāne maṇṭayamānāḥ
Instrumentalmaṇṭayamānayā maṇṭayamānābhyām maṇṭayamānābhiḥ
Dativemaṇṭayamānāyai maṇṭayamānābhyām maṇṭayamānābhyaḥ
Ablativemaṇṭayamānāyāḥ maṇṭayamānābhyām maṇṭayamānābhyaḥ
Genitivemaṇṭayamānāyāḥ maṇṭayamānayoḥ maṇṭayamānānām
Locativemaṇṭayamānāyām maṇṭayamānayoḥ maṇṭayamānāsu

Adverb -maṇṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria