Declension table of ?maṇṭitā

Deva

FeminineSingularDualPlural
Nominativemaṇṭitā maṇṭite maṇṭitāḥ
Vocativemaṇṭite maṇṭite maṇṭitāḥ
Accusativemaṇṭitām maṇṭite maṇṭitāḥ
Instrumentalmaṇṭitayā maṇṭitābhyām maṇṭitābhiḥ
Dativemaṇṭitāyai maṇṭitābhyām maṇṭitābhyaḥ
Ablativemaṇṭitāyāḥ maṇṭitābhyām maṇṭitābhyaḥ
Genitivemaṇṭitāyāḥ maṇṭitayoḥ maṇṭitānām
Locativemaṇṭitāyām maṇṭitayoḥ maṇṭitāsu

Adverb -maṇṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria