Declension table of ?maṇṭanīya

Deva

MasculineSingularDualPlural
Nominativemaṇṭanīyaḥ maṇṭanīyau maṇṭanīyāḥ
Vocativemaṇṭanīya maṇṭanīyau maṇṭanīyāḥ
Accusativemaṇṭanīyam maṇṭanīyau maṇṭanīyān
Instrumentalmaṇṭanīyena maṇṭanīyābhyām maṇṭanīyaiḥ maṇṭanīyebhiḥ
Dativemaṇṭanīyāya maṇṭanīyābhyām maṇṭanīyebhyaḥ
Ablativemaṇṭanīyāt maṇṭanīyābhyām maṇṭanīyebhyaḥ
Genitivemaṇṭanīyasya maṇṭanīyayoḥ maṇṭanīyānām
Locativemaṇṭanīye maṇṭanīyayoḥ maṇṭanīyeṣu

Compound maṇṭanīya -

Adverb -maṇṭanīyam -maṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria