Declension table of ?maṇṭanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭanīyaḥ | maṇṭanīyau | maṇṭanīyāḥ |
Vocative | maṇṭanīya | maṇṭanīyau | maṇṭanīyāḥ |
Accusative | maṇṭanīyam | maṇṭanīyau | maṇṭanīyān |
Instrumental | maṇṭanīyena | maṇṭanīyābhyām | maṇṭanīyaiḥ maṇṭanīyebhiḥ |
Dative | maṇṭanīyāya | maṇṭanīyābhyām | maṇṭanīyebhyaḥ |
Ablative | maṇṭanīyāt | maṇṭanīyābhyām | maṇṭanīyebhyaḥ |
Genitive | maṇṭanīyasya | maṇṭanīyayoḥ | maṇṭanīyānām |
Locative | maṇṭanīye | maṇṭanīyayoḥ | maṇṭanīyeṣu |