Declension table of ?maṇṭanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭanīyā | maṇṭanīye | maṇṭanīyāḥ |
Vocative | maṇṭanīye | maṇṭanīye | maṇṭanīyāḥ |
Accusative | maṇṭanīyām | maṇṭanīye | maṇṭanīyāḥ |
Instrumental | maṇṭanīyayā | maṇṭanīyābhyām | maṇṭanīyābhiḥ |
Dative | maṇṭanīyāyai | maṇṭanīyābhyām | maṇṭanīyābhyaḥ |
Ablative | maṇṭanīyāyāḥ | maṇṭanīyābhyām | maṇṭanīyābhyaḥ |
Genitive | maṇṭanīyāyāḥ | maṇṭanīyayoḥ | maṇṭanīyānām |
Locative | maṇṭanīyāyām | maṇṭanīyayoḥ | maṇṭanīyāsu |