Declension table of ?maṇṭyamāna

Deva

NeuterSingularDualPlural
Nominativemaṇṭyamānam maṇṭyamāne maṇṭyamānāni
Vocativemaṇṭyamāna maṇṭyamāne maṇṭyamānāni
Accusativemaṇṭyamānam maṇṭyamāne maṇṭyamānāni
Instrumentalmaṇṭyamānena maṇṭyamānābhyām maṇṭyamānaiḥ
Dativemaṇṭyamānāya maṇṭyamānābhyām maṇṭyamānebhyaḥ
Ablativemaṇṭyamānāt maṇṭyamānābhyām maṇṭyamānebhyaḥ
Genitivemaṇṭyamānasya maṇṭyamānayoḥ maṇṭyamānānām
Locativemaṇṭyamāne maṇṭyamānayoḥ maṇṭyamāneṣu

Compound maṇṭyamāna -

Adverb -maṇṭyamānam -maṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria