Declension table of ?maṇṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭyamānam | maṇṭyamāne | maṇṭyamānāni |
Vocative | maṇṭyamāna | maṇṭyamāne | maṇṭyamānāni |
Accusative | maṇṭyamānam | maṇṭyamāne | maṇṭyamānāni |
Instrumental | maṇṭyamānena | maṇṭyamānābhyām | maṇṭyamānaiḥ |
Dative | maṇṭyamānāya | maṇṭyamānābhyām | maṇṭyamānebhyaḥ |
Ablative | maṇṭyamānāt | maṇṭyamānābhyām | maṇṭyamānebhyaḥ |
Genitive | maṇṭyamānasya | maṇṭyamānayoḥ | maṇṭyamānānām |
Locative | maṇṭyamāne | maṇṭyamānayoḥ | maṇṭyamāneṣu |