Declension table of ?maṇṭanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭanīyam | maṇṭanīye | maṇṭanīyāni |
Vocative | maṇṭanīya | maṇṭanīye | maṇṭanīyāni |
Accusative | maṇṭanīyam | maṇṭanīye | maṇṭanīyāni |
Instrumental | maṇṭanīyena | maṇṭanīyābhyām | maṇṭanīyaiḥ |
Dative | maṇṭanīyāya | maṇṭanīyābhyām | maṇṭanīyebhyaḥ |
Ablative | maṇṭanīyāt | maṇṭanīyābhyām | maṇṭanīyebhyaḥ |
Genitive | maṇṭanīyasya | maṇṭanīyayoḥ | maṇṭanīyānām |
Locative | maṇṭanīye | maṇṭanīyayoḥ | maṇṭanīyeṣu |