Declension table of ?maṇṭayamāna

Deva

MasculineSingularDualPlural
Nominativemaṇṭayamānaḥ maṇṭayamānau maṇṭayamānāḥ
Vocativemaṇṭayamāna maṇṭayamānau maṇṭayamānāḥ
Accusativemaṇṭayamānam maṇṭayamānau maṇṭayamānān
Instrumentalmaṇṭayamānena maṇṭayamānābhyām maṇṭayamānaiḥ maṇṭayamānebhiḥ
Dativemaṇṭayamānāya maṇṭayamānābhyām maṇṭayamānebhyaḥ
Ablativemaṇṭayamānāt maṇṭayamānābhyām maṇṭayamānebhyaḥ
Genitivemaṇṭayamānasya maṇṭayamānayoḥ maṇṭayamānānām
Locativemaṇṭayamāne maṇṭayamānayoḥ maṇṭayamāneṣu

Compound maṇṭayamāna -

Adverb -maṇṭayamānam -maṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria