तिङन्तावली ?मण्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममण्टयति मण्टयतः मण्टयन्ति
मध्यममण्टयसि मण्टयथः मण्टयथ
उत्तममण्टयामि मण्टयावः मण्टयामः


आत्मनेपदेएकद्विबहु
प्रथममण्टयते मण्टयेते मण्टयन्ते
मध्यममण्टयसे मण्टयेथे मण्टयध्वे
उत्तममण्टये मण्टयावहे मण्टयामहे


कर्मणिएकद्विबहु
प्रथममण्ट्यते मण्ट्येते मण्ट्यन्ते
मध्यममण्ट्यसे मण्ट्येथे मण्ट्यध्वे
उत्तममण्ट्ये मण्ट्यावहे मण्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमण्टयत् अमण्टयताम् अमण्टयन्
मध्यमअमण्टयः अमण्टयतम् अमण्टयत
उत्तमअमण्टयम् अमण्टयाव अमण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअमण्टयत अमण्टयेताम् अमण्टयन्त
मध्यमअमण्टयथाः अमण्टयेथाम् अमण्टयध्वम्
उत्तमअमण्टये अमण्टयावहि अमण्टयामहि


कर्मणिएकद्विबहु
प्रथमअमण्ट्यत अमण्ट्येताम् अमण्ट्यन्त
मध्यमअमण्ट्यथाः अमण्ट्येथाम् अमण्ट्यध्वम्
उत्तमअमण्ट्ये अमण्ट्यावहि अमण्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममण्टयेत् मण्टयेताम् मण्टयेयुः
मध्यममण्टयेः मण्टयेतम् मण्टयेत
उत्तममण्टयेयम् मण्टयेव मण्टयेम


आत्मनेपदेएकद्विबहु
प्रथममण्टयेत मण्टयेयाताम् मण्टयेरन्
मध्यममण्टयेथाः मण्टयेयाथाम् मण्टयेध्वम्
उत्तममण्टयेय मण्टयेवहि मण्टयेमहि


कर्मणिएकद्विबहु
प्रथममण्ट्येत मण्ट्येयाताम् मण्ट्येरन्
मध्यममण्ट्येथाः मण्ट्येयाथाम् मण्ट्येध्वम्
उत्तममण्ट्येय मण्ट्येवहि मण्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममण्टयतु मण्टयताम् मण्टयन्तु
मध्यममण्टय मण्टयतम् मण्टयत
उत्तममण्टयानि मण्टयाव मण्टयाम


आत्मनेपदेएकद्विबहु
प्रथममण्टयताम् मण्टयेताम् मण्टयन्ताम्
मध्यममण्टयस्व मण्टयेथाम् मण्टयध्वम्
उत्तममण्टयै मण्टयावहै मण्टयामहै


कर्मणिएकद्विबहु
प्रथममण्ट्यताम् मण्ट्येताम् मण्ट्यन्ताम्
मध्यममण्ट्यस्व मण्ट्येथाम् मण्ट्यध्वम्
उत्तममण्ट्यै मण्ट्यावहै मण्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममण्टयिष्यति मण्टयिष्यतः मण्टयिष्यन्ति
मध्यममण्टयिष्यसि मण्टयिष्यथः मण्टयिष्यथ
उत्तममण्टयिष्यामि मण्टयिष्यावः मण्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममण्टयिष्यते मण्टयिष्येते मण्टयिष्यन्ते
मध्यममण्टयिष्यसे मण्टयिष्येथे मण्टयिष्यध्वे
उत्तममण्टयिष्ये मण्टयिष्यावहे मण्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममण्टयिता मण्टयितारौ मण्टयितारः
मध्यममण्टयितासि मण्टयितास्थः मण्टयितास्थ
उत्तममण्टयितास्मि मण्टयितास्वः मण्टयितास्मः

कृदन्त

क्त
मण्टित m. n. मण्टिता f.

क्तवतु
मण्टितवत् m. n. मण्टितवती f.

शतृ
मण्टयत् m. n. मण्टयन्ती f.

शानच्
मण्टयमान m. n. मण्टयमाना f.

शानच् कर्मणि
मण्ट्यमान m. n. मण्ट्यमाना f.

लुडादेश पर
मण्टयिष्यत् m. n. मण्टयिष्यन्ती f.

लुडादेश आत्म
मण्टयिष्यमाण m. n. मण्टयिष्यमाणा f.

तव्य
मण्टयितव्य m. n. मण्टयितव्या f.

यत्
मण्ट्य m. n. मण्ट्या f.

अनीयर्
मण्टनीय m. n. मण्टनीया f.

अव्यय

तुमुन्
मण्टयितुम्

क्त्वा
मण्टयित्वा

ल्यप्
॰मण्ट्य

लिट्
मण्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria