तिङन्तावली ?मण्ट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मण्टयति
मण्टयतः
मण्टयन्ति
मध्यम
मण्टयसि
मण्टयथः
मण्टयथ
उत्तम
मण्टयामि
मण्टयावः
मण्टयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मण्टयते
मण्टयेते
मण्टयन्ते
मध्यम
मण्टयसे
मण्टयेथे
मण्टयध्वे
उत्तम
मण्टये
मण्टयावहे
मण्टयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मण्ट्यते
मण्ट्येते
मण्ट्यन्ते
मध्यम
मण्ट्यसे
मण्ट्येथे
मण्ट्यध्वे
उत्तम
मण्ट्ये
मण्ट्यावहे
मण्ट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमण्टयत्
अमण्टयताम्
अमण्टयन्
मध्यम
अमण्टयः
अमण्टयतम्
अमण्टयत
उत्तम
अमण्टयम्
अमण्टयाव
अमण्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमण्टयत
अमण्टयेताम्
अमण्टयन्त
मध्यम
अमण्टयथाः
अमण्टयेथाम्
अमण्टयध्वम्
उत्तम
अमण्टये
अमण्टयावहि
अमण्टयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमण्ट्यत
अमण्ट्येताम्
अमण्ट्यन्त
मध्यम
अमण्ट्यथाः
अमण्ट्येथाम्
अमण्ट्यध्वम्
उत्तम
अमण्ट्ये
अमण्ट्यावहि
अमण्ट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मण्टयेत्
मण्टयेताम्
मण्टयेयुः
मध्यम
मण्टयेः
मण्टयेतम्
मण्टयेत
उत्तम
मण्टयेयम्
मण्टयेव
मण्टयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मण्टयेत
मण्टयेयाताम्
मण्टयेरन्
मध्यम
मण्टयेथाः
मण्टयेयाथाम्
मण्टयेध्वम्
उत्तम
मण्टयेय
मण्टयेवहि
मण्टयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मण्ट्येत
मण्ट्येयाताम्
मण्ट्येरन्
मध्यम
मण्ट्येथाः
मण्ट्येयाथाम्
मण्ट्येध्वम्
उत्तम
मण्ट्येय
मण्ट्येवहि
मण्ट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मण्टयतु
मण्टयताम्
मण्टयन्तु
मध्यम
मण्टय
मण्टयतम्
मण्टयत
उत्तम
मण्टयानि
मण्टयाव
मण्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मण्टयताम्
मण्टयेताम्
मण्टयन्ताम्
मध्यम
मण्टयस्व
मण्टयेथाम्
मण्टयध्वम्
उत्तम
मण्टयै
मण्टयावहै
मण्टयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मण्ट्यताम्
मण्ट्येताम्
मण्ट्यन्ताम्
मध्यम
मण्ट्यस्व
मण्ट्येथाम्
मण्ट्यध्वम्
उत्तम
मण्ट्यै
मण्ट्यावहै
मण्ट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मण्टयिष्यति
मण्टयिष्यतः
मण्टयिष्यन्ति
मध्यम
मण्टयिष्यसि
मण्टयिष्यथः
मण्टयिष्यथ
उत्तम
मण्टयिष्यामि
मण्टयिष्यावः
मण्टयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मण्टयिष्यते
मण्टयिष्येते
मण्टयिष्यन्ते
मध्यम
मण्टयिष्यसे
मण्टयिष्येथे
मण्टयिष्यध्वे
उत्तम
मण्टयिष्ये
मण्टयिष्यावहे
मण्टयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मण्टयिता
मण्टयितारौ
मण्टयितारः
मध्यम
मण्टयितासि
मण्टयितास्थः
मण्टयितास्थ
उत्तम
मण्टयितास्मि
मण्टयितास्वः
मण्टयितास्मः
कृदन्त
क्त
मण्टित
m.
n.
मण्टिता
f.
क्तवतु
मण्टितवत्
m.
n.
मण्टितवती
f.
शतृ
मण्टयत्
m.
n.
मण्टयन्ती
f.
शानच्
मण्टयमान
m.
n.
मण्टयमाना
f.
शानच् कर्मणि
मण्ट्यमान
m.
n.
मण्ट्यमाना
f.
लुडादेश पर
मण्टयिष्यत्
m.
n.
मण्टयिष्यन्ती
f.
लुडादेश आत्म
मण्टयिष्यमाण
m.
n.
मण्टयिष्यमाणा
f.
तव्य
मण्टयितव्य
m.
n.
मण्टयितव्या
f.
यत्
मण्ट्य
m.
n.
मण्ट्या
f.
अनीयर्
मण्टनीय
m.
n.
मण्टनीया
f.
अव्यय
तुमुन्
मण्टयितुम्
क्त्वा
मण्टयित्वा
ल्यप्
॰मण्ट्य
लिट्
मण्टयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024