Declension table of ?maṇṭyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭyamānā | maṇṭyamāne | maṇṭyamānāḥ |
Vocative | maṇṭyamāne | maṇṭyamāne | maṇṭyamānāḥ |
Accusative | maṇṭyamānām | maṇṭyamāne | maṇṭyamānāḥ |
Instrumental | maṇṭyamānayā | maṇṭyamānābhyām | maṇṭyamānābhiḥ |
Dative | maṇṭyamānāyai | maṇṭyamānābhyām | maṇṭyamānābhyaḥ |
Ablative | maṇṭyamānāyāḥ | maṇṭyamānābhyām | maṇṭyamānābhyaḥ |
Genitive | maṇṭyamānāyāḥ | maṇṭyamānayoḥ | maṇṭyamānānām |
Locative | maṇṭyamānāyām | maṇṭyamānayoḥ | maṇṭyamānāsu |