Declension table of ?maṇṭyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭyamānaḥ | maṇṭyamānau | maṇṭyamānāḥ |
Vocative | maṇṭyamāna | maṇṭyamānau | maṇṭyamānāḥ |
Accusative | maṇṭyamānam | maṇṭyamānau | maṇṭyamānān |
Instrumental | maṇṭyamānena | maṇṭyamānābhyām | maṇṭyamānaiḥ maṇṭyamānebhiḥ |
Dative | maṇṭyamānāya | maṇṭyamānābhyām | maṇṭyamānebhyaḥ |
Ablative | maṇṭyamānāt | maṇṭyamānābhyām | maṇṭyamānebhyaḥ |
Genitive | maṇṭyamānasya | maṇṭyamānayoḥ | maṇṭyamānānām |
Locative | maṇṭyamāne | maṇṭyamānayoḥ | maṇṭyamāneṣu |