Declension table of ?maṇṭayitavyā

Deva

FeminineSingularDualPlural
Nominativemaṇṭayitavyā maṇṭayitavye maṇṭayitavyāḥ
Vocativemaṇṭayitavye maṇṭayitavye maṇṭayitavyāḥ
Accusativemaṇṭayitavyām maṇṭayitavye maṇṭayitavyāḥ
Instrumentalmaṇṭayitavyayā maṇṭayitavyābhyām maṇṭayitavyābhiḥ
Dativemaṇṭayitavyāyai maṇṭayitavyābhyām maṇṭayitavyābhyaḥ
Ablativemaṇṭayitavyāyāḥ maṇṭayitavyābhyām maṇṭayitavyābhyaḥ
Genitivemaṇṭayitavyāyāḥ maṇṭayitavyayoḥ maṇṭayitavyānām
Locativemaṇṭayitavyāyām maṇṭayitavyayoḥ maṇṭayitavyāsu

Adverb -maṇṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria