Declension table of ?maṇṭitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭitaḥ | maṇṭitau | maṇṭitāḥ |
Vocative | maṇṭita | maṇṭitau | maṇṭitāḥ |
Accusative | maṇṭitam | maṇṭitau | maṇṭitān |
Instrumental | maṇṭitena | maṇṭitābhyām | maṇṭitaiḥ maṇṭitebhiḥ |
Dative | maṇṭitāya | maṇṭitābhyām | maṇṭitebhyaḥ |
Ablative | maṇṭitāt | maṇṭitābhyām | maṇṭitebhyaḥ |
Genitive | maṇṭitasya | maṇṭitayoḥ | maṇṭitānām |
Locative | maṇṭite | maṇṭitayoḥ | maṇṭiteṣu |