Declension table of ?maṇṭita

Deva

MasculineSingularDualPlural
Nominativemaṇṭitaḥ maṇṭitau maṇṭitāḥ
Vocativemaṇṭita maṇṭitau maṇṭitāḥ
Accusativemaṇṭitam maṇṭitau maṇṭitān
Instrumentalmaṇṭitena maṇṭitābhyām maṇṭitaiḥ maṇṭitebhiḥ
Dativemaṇṭitāya maṇṭitābhyām maṇṭitebhyaḥ
Ablativemaṇṭitāt maṇṭitābhyām maṇṭitebhyaḥ
Genitivemaṇṭitasya maṇṭitayoḥ maṇṭitānām
Locativemaṇṭite maṇṭitayoḥ maṇṭiteṣu

Compound maṇṭita -

Adverb -maṇṭitam -maṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria