Declension table of ?maṇṭayitavya

Deva

NeuterSingularDualPlural
Nominativemaṇṭayitavyam maṇṭayitavye maṇṭayitavyāni
Vocativemaṇṭayitavya maṇṭayitavye maṇṭayitavyāni
Accusativemaṇṭayitavyam maṇṭayitavye maṇṭayitavyāni
Instrumentalmaṇṭayitavyena maṇṭayitavyābhyām maṇṭayitavyaiḥ
Dativemaṇṭayitavyāya maṇṭayitavyābhyām maṇṭayitavyebhyaḥ
Ablativemaṇṭayitavyāt maṇṭayitavyābhyām maṇṭayitavyebhyaḥ
Genitivemaṇṭayitavyasya maṇṭayitavyayoḥ maṇṭayitavyānām
Locativemaṇṭayitavye maṇṭayitavyayoḥ maṇṭayitavyeṣu

Compound maṇṭayitavya -

Adverb -maṇṭayitavyam -maṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria