Declension table of ?maṇṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaṇṭayiṣyamāṇam maṇṭayiṣyamāṇe maṇṭayiṣyamāṇāni
Vocativemaṇṭayiṣyamāṇa maṇṭayiṣyamāṇe maṇṭayiṣyamāṇāni
Accusativemaṇṭayiṣyamāṇam maṇṭayiṣyamāṇe maṇṭayiṣyamāṇāni
Instrumentalmaṇṭayiṣyamāṇena maṇṭayiṣyamāṇābhyām maṇṭayiṣyamāṇaiḥ
Dativemaṇṭayiṣyamāṇāya maṇṭayiṣyamāṇābhyām maṇṭayiṣyamāṇebhyaḥ
Ablativemaṇṭayiṣyamāṇāt maṇṭayiṣyamāṇābhyām maṇṭayiṣyamāṇebhyaḥ
Genitivemaṇṭayiṣyamāṇasya maṇṭayiṣyamāṇayoḥ maṇṭayiṣyamāṇānām
Locativemaṇṭayiṣyamāṇe maṇṭayiṣyamāṇayoḥ maṇṭayiṣyamāṇeṣu

Compound maṇṭayiṣyamāṇa -

Adverb -maṇṭayiṣyamāṇam -maṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria