Declension table of ?maṇṭitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭitam | maṇṭite | maṇṭitāni |
Vocative | maṇṭita | maṇṭite | maṇṭitāni |
Accusative | maṇṭitam | maṇṭite | maṇṭitāni |
Instrumental | maṇṭitena | maṇṭitābhyām | maṇṭitaiḥ |
Dative | maṇṭitāya | maṇṭitābhyām | maṇṭitebhyaḥ |
Ablative | maṇṭitāt | maṇṭitābhyām | maṇṭitebhyaḥ |
Genitive | maṇṭitasya | maṇṭitayoḥ | maṇṭitānām |
Locative | maṇṭite | maṇṭitayoḥ | maṇṭiteṣu |