Declension table of ?maṇṭita

Deva

NeuterSingularDualPlural
Nominativemaṇṭitam maṇṭite maṇṭitāni
Vocativemaṇṭita maṇṭite maṇṭitāni
Accusativemaṇṭitam maṇṭite maṇṭitāni
Instrumentalmaṇṭitena maṇṭitābhyām maṇṭitaiḥ
Dativemaṇṭitāya maṇṭitābhyām maṇṭitebhyaḥ
Ablativemaṇṭitāt maṇṭitābhyām maṇṭitebhyaḥ
Genitivemaṇṭitasya maṇṭitayoḥ maṇṭitānām
Locativemaṇṭite maṇṭitayoḥ maṇṭiteṣu

Compound maṇṭita -

Adverb -maṇṭitam -maṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria