Declension table of ?maṇṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṇṭayiṣyamāṇaḥ maṇṭayiṣyamāṇau maṇṭayiṣyamāṇāḥ
Vocativemaṇṭayiṣyamāṇa maṇṭayiṣyamāṇau maṇṭayiṣyamāṇāḥ
Accusativemaṇṭayiṣyamāṇam maṇṭayiṣyamāṇau maṇṭayiṣyamāṇān
Instrumentalmaṇṭayiṣyamāṇena maṇṭayiṣyamāṇābhyām maṇṭayiṣyamāṇaiḥ maṇṭayiṣyamāṇebhiḥ
Dativemaṇṭayiṣyamāṇāya maṇṭayiṣyamāṇābhyām maṇṭayiṣyamāṇebhyaḥ
Ablativemaṇṭayiṣyamāṇāt maṇṭayiṣyamāṇābhyām maṇṭayiṣyamāṇebhyaḥ
Genitivemaṇṭayiṣyamāṇasya maṇṭayiṣyamāṇayoḥ maṇṭayiṣyamāṇānām
Locativemaṇṭayiṣyamāṇe maṇṭayiṣyamāṇayoḥ maṇṭayiṣyamāṇeṣu

Compound maṇṭayiṣyamāṇa -

Adverb -maṇṭayiṣyamāṇam -maṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria