Declension table of ?maṇṭayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭayantī | maṇṭayantyau | maṇṭayantyaḥ |
Vocative | maṇṭayanti | maṇṭayantyau | maṇṭayantyaḥ |
Accusative | maṇṭayantīm | maṇṭayantyau | maṇṭayantīḥ |
Instrumental | maṇṭayantyā | maṇṭayantībhyām | maṇṭayantībhiḥ |
Dative | maṇṭayantyai | maṇṭayantībhyām | maṇṭayantībhyaḥ |
Ablative | maṇṭayantyāḥ | maṇṭayantībhyām | maṇṭayantībhyaḥ |
Genitive | maṇṭayantyāḥ | maṇṭayantyoḥ | maṇṭayantīnām |
Locative | maṇṭayantyām | maṇṭayantyoḥ | maṇṭayantīṣu |