Declension table of ?maṇṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭitavat | maṇṭitavantī maṇṭitavatī | maṇṭitavanti |
Vocative | maṇṭitavat | maṇṭitavantī maṇṭitavatī | maṇṭitavanti |
Accusative | maṇṭitavat | maṇṭitavantī maṇṭitavatī | maṇṭitavanti |
Instrumental | maṇṭitavatā | maṇṭitavadbhyām | maṇṭitavadbhiḥ |
Dative | maṇṭitavate | maṇṭitavadbhyām | maṇṭitavadbhyaḥ |
Ablative | maṇṭitavataḥ | maṇṭitavadbhyām | maṇṭitavadbhyaḥ |
Genitive | maṇṭitavataḥ | maṇṭitavatoḥ | maṇṭitavatām |
Locative | maṇṭitavati | maṇṭitavatoḥ | maṇṭitavatsu |