Declension table of ?maṇṭitavat

Deva

NeuterSingularDualPlural
Nominativemaṇṭitavat maṇṭitavantī maṇṭitavatī maṇṭitavanti
Vocativemaṇṭitavat maṇṭitavantī maṇṭitavatī maṇṭitavanti
Accusativemaṇṭitavat maṇṭitavantī maṇṭitavatī maṇṭitavanti
Instrumentalmaṇṭitavatā maṇṭitavadbhyām maṇṭitavadbhiḥ
Dativemaṇṭitavate maṇṭitavadbhyām maṇṭitavadbhyaḥ
Ablativemaṇṭitavataḥ maṇṭitavadbhyām maṇṭitavadbhyaḥ
Genitivemaṇṭitavataḥ maṇṭitavatoḥ maṇṭitavatām
Locativemaṇṭitavati maṇṭitavatoḥ maṇṭitavatsu

Adverb -maṇṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria