Declension table of ?maṇṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭitavān | maṇṭitavantau | maṇṭitavantaḥ |
Vocative | maṇṭitavan | maṇṭitavantau | maṇṭitavantaḥ |
Accusative | maṇṭitavantam | maṇṭitavantau | maṇṭitavataḥ |
Instrumental | maṇṭitavatā | maṇṭitavadbhyām | maṇṭitavadbhiḥ |
Dative | maṇṭitavate | maṇṭitavadbhyām | maṇṭitavadbhyaḥ |
Ablative | maṇṭitavataḥ | maṇṭitavadbhyām | maṇṭitavadbhyaḥ |
Genitive | maṇṭitavataḥ | maṇṭitavatoḥ | maṇṭitavatām |
Locative | maṇṭitavati | maṇṭitavatoḥ | maṇṭitavatsu |