Declension table of ?maṇṭitavat

Deva

MasculineSingularDualPlural
Nominativemaṇṭitavān maṇṭitavantau maṇṭitavantaḥ
Vocativemaṇṭitavan maṇṭitavantau maṇṭitavantaḥ
Accusativemaṇṭitavantam maṇṭitavantau maṇṭitavataḥ
Instrumentalmaṇṭitavatā maṇṭitavadbhyām maṇṭitavadbhiḥ
Dativemaṇṭitavate maṇṭitavadbhyām maṇṭitavadbhyaḥ
Ablativemaṇṭitavataḥ maṇṭitavadbhyām maṇṭitavadbhyaḥ
Genitivemaṇṭitavataḥ maṇṭitavatoḥ maṇṭitavatām
Locativemaṇṭitavati maṇṭitavatoḥ maṇṭitavatsu

Compound maṇṭitavat -

Adverb -maṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria