Declension table of ?maṇṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṇṭayiṣyat maṇṭayiṣyantī maṇṭayiṣyatī maṇṭayiṣyanti
Vocativemaṇṭayiṣyat maṇṭayiṣyantī maṇṭayiṣyatī maṇṭayiṣyanti
Accusativemaṇṭayiṣyat maṇṭayiṣyantī maṇṭayiṣyatī maṇṭayiṣyanti
Instrumentalmaṇṭayiṣyatā maṇṭayiṣyadbhyām maṇṭayiṣyadbhiḥ
Dativemaṇṭayiṣyate maṇṭayiṣyadbhyām maṇṭayiṣyadbhyaḥ
Ablativemaṇṭayiṣyataḥ maṇṭayiṣyadbhyām maṇṭayiṣyadbhyaḥ
Genitivemaṇṭayiṣyataḥ maṇṭayiṣyatoḥ maṇṭayiṣyatām
Locativemaṇṭayiṣyati maṇṭayiṣyatoḥ maṇṭayiṣyatsu

Adverb -maṇṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria