Declension table of ?maṇṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṇṭayiṣyantī maṇṭayiṣyantyau maṇṭayiṣyantyaḥ
Vocativemaṇṭayiṣyanti maṇṭayiṣyantyau maṇṭayiṣyantyaḥ
Accusativemaṇṭayiṣyantīm maṇṭayiṣyantyau maṇṭayiṣyantīḥ
Instrumentalmaṇṭayiṣyantyā maṇṭayiṣyantībhyām maṇṭayiṣyantībhiḥ
Dativemaṇṭayiṣyantyai maṇṭayiṣyantībhyām maṇṭayiṣyantībhyaḥ
Ablativemaṇṭayiṣyantyāḥ maṇṭayiṣyantībhyām maṇṭayiṣyantībhyaḥ
Genitivemaṇṭayiṣyantyāḥ maṇṭayiṣyantyoḥ maṇṭayiṣyantīnām
Locativemaṇṭayiṣyantyām maṇṭayiṣyantyoḥ maṇṭayiṣyantīṣu

Compound maṇṭayiṣyanti - maṇṭayiṣyantī -

Adverb -maṇṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria