Conjugation tables of ?mṛkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛkṣāmi mṛkṣāvaḥ mṛkṣāmaḥ
Secondmṛkṣasi mṛkṣathaḥ mṛkṣatha
Thirdmṛkṣati mṛkṣataḥ mṛkṣanti


MiddleSingularDualPlural
Firstmṛkṣe mṛkṣāvahe mṛkṣāmahe
Secondmṛkṣase mṛkṣethe mṛkṣadhve
Thirdmṛkṣate mṛkṣete mṛkṣante


PassiveSingularDualPlural
Firstmṛkṣye mṛkṣyāvahe mṛkṣyāmahe
Secondmṛkṣyase mṛkṣyethe mṛkṣyadhve
Thirdmṛkṣyate mṛkṣyete mṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstamṛkṣam amṛkṣāva amṛkṣāma
Secondamṛkṣaḥ amṛkṣatam amṛkṣata
Thirdamṛkṣat amṛkṣatām amṛkṣan


MiddleSingularDualPlural
Firstamṛkṣe amṛkṣāvahi amṛkṣāmahi
Secondamṛkṣathāḥ amṛkṣethām amṛkṣadhvam
Thirdamṛkṣata amṛkṣetām amṛkṣanta


PassiveSingularDualPlural
Firstamṛkṣye amṛkṣyāvahi amṛkṣyāmahi
Secondamṛkṣyathāḥ amṛkṣyethām amṛkṣyadhvam
Thirdamṛkṣyata amṛkṣyetām amṛkṣyanta


Optative

ActiveSingularDualPlural
Firstmṛkṣeyam mṛkṣeva mṛkṣema
Secondmṛkṣeḥ mṛkṣetam mṛkṣeta
Thirdmṛkṣet mṛkṣetām mṛkṣeyuḥ


MiddleSingularDualPlural
Firstmṛkṣeya mṛkṣevahi mṛkṣemahi
Secondmṛkṣethāḥ mṛkṣeyāthām mṛkṣedhvam
Thirdmṛkṣeta mṛkṣeyātām mṛkṣeran


PassiveSingularDualPlural
Firstmṛkṣyeya mṛkṣyevahi mṛkṣyemahi
Secondmṛkṣyethāḥ mṛkṣyeyāthām mṛkṣyedhvam
Thirdmṛkṣyeta mṛkṣyeyātām mṛkṣyeran


Imperative

ActiveSingularDualPlural
Firstmṛkṣāṇi mṛkṣāva mṛkṣāma
Secondmṛkṣa mṛkṣatam mṛkṣata
Thirdmṛkṣatu mṛkṣatām mṛkṣantu


MiddleSingularDualPlural
Firstmṛkṣai mṛkṣāvahai mṛkṣāmahai
Secondmṛkṣasva mṛkṣethām mṛkṣadhvam
Thirdmṛkṣatām mṛkṣetām mṛkṣantām


PassiveSingularDualPlural
Firstmṛkṣyai mṛkṣyāvahai mṛkṣyāmahai
Secondmṛkṣyasva mṛkṣyethām mṛkṣyadhvam
Thirdmṛkṣyatām mṛkṣyetām mṛkṣyantām


Future

ActiveSingularDualPlural
Firstmṛkṣiṣyāmi mṛkṣiṣyāvaḥ mṛkṣiṣyāmaḥ
Secondmṛkṣiṣyasi mṛkṣiṣyathaḥ mṛkṣiṣyatha
Thirdmṛkṣiṣyati mṛkṣiṣyataḥ mṛkṣiṣyanti


MiddleSingularDualPlural
Firstmṛkṣiṣye mṛkṣiṣyāvahe mṛkṣiṣyāmahe
Secondmṛkṣiṣyase mṛkṣiṣyethe mṛkṣiṣyadhve
Thirdmṛkṣiṣyate mṛkṣiṣyete mṛkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmṛkṣitāsmi mṛkṣitāsvaḥ mṛkṣitāsmaḥ
Secondmṛkṣitāsi mṛkṣitāsthaḥ mṛkṣitāstha
Thirdmṛkṣitā mṛkṣitārau mṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamṛkṣa mamṛkṣiva mamṛkṣima
Secondmamṛkṣitha mamṛkṣathuḥ mamṛkṣa
Thirdmamṛkṣa mamṛkṣatuḥ mamṛkṣuḥ


MiddleSingularDualPlural
Firstmamṛkṣe mamṛkṣivahe mamṛkṣimahe
Secondmamṛkṣiṣe mamṛkṣāthe mamṛkṣidhve
Thirdmamṛkṣe mamṛkṣāte mamṛkṣire


Benedictive

ActiveSingularDualPlural
Firstmṛkṣyāsam mṛkṣyāsva mṛkṣyāsma
Secondmṛkṣyāḥ mṛkṣyāstam mṛkṣyāsta
Thirdmṛkṣyāt mṛkṣyāstām mṛkṣyāsuḥ

Participles

Past Passive Participle
mṛkṣita m. n. mṛkṣitā f.

Past Active Participle
mṛkṣitavat m. n. mṛkṣitavatī f.

Present Active Participle
mṛkṣat m. n. mṛkṣantī f.

Present Middle Participle
mṛkṣamāṇa m. n. mṛkṣamāṇā f.

Present Passive Participle
mṛkṣyamāṇa m. n. mṛkṣyamāṇā f.

Future Active Participle
mṛkṣiṣyat m. n. mṛkṣiṣyantī f.

Future Middle Participle
mṛkṣiṣyamāṇa m. n. mṛkṣiṣyamāṇā f.

Future Passive Participle
mṛkṣitavya m. n. mṛkṣitavyā f.

Future Passive Participle
mṛkṣya m. n. mṛkṣyā f.

Future Passive Participle
mṛkṣaṇīya m. n. mṛkṣaṇīyā f.

Perfect Active Participle
mamṛkṣvas m. n. mamṛkṣuṣī f.

Perfect Middle Participle
mamṛkṣāṇa m. n. mamṛkṣāṇā f.

Indeclinable forms

Infinitive
mṛkṣitum

Absolutive
mṛkṣitvā

Absolutive
-mṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria