Declension table of ?mamṛkṣvas

Deva

NeuterSingularDualPlural
Nominativemamṛkṣvat mamṛkṣuṣī mamṛkṣvāṃsi
Vocativemamṛkṣvat mamṛkṣuṣī mamṛkṣvāṃsi
Accusativemamṛkṣvat mamṛkṣuṣī mamṛkṣvāṃsi
Instrumentalmamṛkṣuṣā mamṛkṣvadbhyām mamṛkṣvadbhiḥ
Dativemamṛkṣuṣe mamṛkṣvadbhyām mamṛkṣvadbhyaḥ
Ablativemamṛkṣuṣaḥ mamṛkṣvadbhyām mamṛkṣvadbhyaḥ
Genitivemamṛkṣuṣaḥ mamṛkṣuṣoḥ mamṛkṣuṣām
Locativemamṛkṣuṣi mamṛkṣuṣoḥ mamṛkṣvatsu

Compound mamṛkṣvat -

Adverb -mamṛkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria