Declension table of ?mṛkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativemṛkṣiṣyantī mṛkṣiṣyantyau mṛkṣiṣyantyaḥ
Vocativemṛkṣiṣyanti mṛkṣiṣyantyau mṛkṣiṣyantyaḥ
Accusativemṛkṣiṣyantīm mṛkṣiṣyantyau mṛkṣiṣyantīḥ
Instrumentalmṛkṣiṣyantyā mṛkṣiṣyantībhyām mṛkṣiṣyantībhiḥ
Dativemṛkṣiṣyantyai mṛkṣiṣyantībhyām mṛkṣiṣyantībhyaḥ
Ablativemṛkṣiṣyantyāḥ mṛkṣiṣyantībhyām mṛkṣiṣyantībhyaḥ
Genitivemṛkṣiṣyantyāḥ mṛkṣiṣyantyoḥ mṛkṣiṣyantīnām
Locativemṛkṣiṣyantyām mṛkṣiṣyantyoḥ mṛkṣiṣyantīṣu

Compound mṛkṣiṣyanti - mṛkṣiṣyantī -

Adverb -mṛkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria