Declension table of ?mṛkṣitavat

Deva

MasculineSingularDualPlural
Nominativemṛkṣitavān mṛkṣitavantau mṛkṣitavantaḥ
Vocativemṛkṣitavan mṛkṣitavantau mṛkṣitavantaḥ
Accusativemṛkṣitavantam mṛkṣitavantau mṛkṣitavataḥ
Instrumentalmṛkṣitavatā mṛkṣitavadbhyām mṛkṣitavadbhiḥ
Dativemṛkṣitavate mṛkṣitavadbhyām mṛkṣitavadbhyaḥ
Ablativemṛkṣitavataḥ mṛkṣitavadbhyām mṛkṣitavadbhyaḥ
Genitivemṛkṣitavataḥ mṛkṣitavatoḥ mṛkṣitavatām
Locativemṛkṣitavati mṛkṣitavatoḥ mṛkṣitavatsu

Compound mṛkṣitavat -

Adverb -mṛkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria