Declension table of ?mṛkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemṛkṣaṇīyā mṛkṣaṇīye mṛkṣaṇīyāḥ
Vocativemṛkṣaṇīye mṛkṣaṇīye mṛkṣaṇīyāḥ
Accusativemṛkṣaṇīyām mṛkṣaṇīye mṛkṣaṇīyāḥ
Instrumentalmṛkṣaṇīyayā mṛkṣaṇīyābhyām mṛkṣaṇīyābhiḥ
Dativemṛkṣaṇīyāyai mṛkṣaṇīyābhyām mṛkṣaṇīyābhyaḥ
Ablativemṛkṣaṇīyāyāḥ mṛkṣaṇīyābhyām mṛkṣaṇīyābhyaḥ
Genitivemṛkṣaṇīyāyāḥ mṛkṣaṇīyayoḥ mṛkṣaṇīyānām
Locativemṛkṣaṇīyāyām mṛkṣaṇīyayoḥ mṛkṣaṇīyāsu

Adverb -mṛkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria