Declension table of ?mṛkṣita

Deva

MasculineSingularDualPlural
Nominativemṛkṣitaḥ mṛkṣitau mṛkṣitāḥ
Vocativemṛkṣita mṛkṣitau mṛkṣitāḥ
Accusativemṛkṣitam mṛkṣitau mṛkṣitān
Instrumentalmṛkṣitena mṛkṣitābhyām mṛkṣitaiḥ mṛkṣitebhiḥ
Dativemṛkṣitāya mṛkṣitābhyām mṛkṣitebhyaḥ
Ablativemṛkṣitāt mṛkṣitābhyām mṛkṣitebhyaḥ
Genitivemṛkṣitasya mṛkṣitayoḥ mṛkṣitānām
Locativemṛkṣite mṛkṣitayoḥ mṛkṣiteṣu

Compound mṛkṣita -

Adverb -mṛkṣitam -mṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria