Declension table of ?mamṛkṣāṇā

Deva

FeminineSingularDualPlural
Nominativemamṛkṣāṇā mamṛkṣāṇe mamṛkṣāṇāḥ
Vocativemamṛkṣāṇe mamṛkṣāṇe mamṛkṣāṇāḥ
Accusativemamṛkṣāṇām mamṛkṣāṇe mamṛkṣāṇāḥ
Instrumentalmamṛkṣāṇayā mamṛkṣāṇābhyām mamṛkṣāṇābhiḥ
Dativemamṛkṣāṇāyai mamṛkṣāṇābhyām mamṛkṣāṇābhyaḥ
Ablativemamṛkṣāṇāyāḥ mamṛkṣāṇābhyām mamṛkṣāṇābhyaḥ
Genitivemamṛkṣāṇāyāḥ mamṛkṣāṇayoḥ mamṛkṣāṇānām
Locativemamṛkṣāṇāyām mamṛkṣāṇayoḥ mamṛkṣāṇāsu

Adverb -mamṛkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria