Declension table of ?mṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativemṛkṣitavyā mṛkṣitavye mṛkṣitavyāḥ
Vocativemṛkṣitavye mṛkṣitavye mṛkṣitavyāḥ
Accusativemṛkṣitavyām mṛkṣitavye mṛkṣitavyāḥ
Instrumentalmṛkṣitavyayā mṛkṣitavyābhyām mṛkṣitavyābhiḥ
Dativemṛkṣitavyāyai mṛkṣitavyābhyām mṛkṣitavyābhyaḥ
Ablativemṛkṣitavyāyāḥ mṛkṣitavyābhyām mṛkṣitavyābhyaḥ
Genitivemṛkṣitavyāyāḥ mṛkṣitavyayoḥ mṛkṣitavyānām
Locativemṛkṣitavyāyām mṛkṣitavyayoḥ mṛkṣitavyāsu

Adverb -mṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria