Declension table of ?mṛkṣya

Deva

NeuterSingularDualPlural
Nominativemṛkṣyam mṛkṣye mṛkṣyāṇi
Vocativemṛkṣya mṛkṣye mṛkṣyāṇi
Accusativemṛkṣyam mṛkṣye mṛkṣyāṇi
Instrumentalmṛkṣyeṇa mṛkṣyābhyām mṛkṣyaiḥ
Dativemṛkṣyāya mṛkṣyābhyām mṛkṣyebhyaḥ
Ablativemṛkṣyāt mṛkṣyābhyām mṛkṣyebhyaḥ
Genitivemṛkṣyasya mṛkṣyayoḥ mṛkṣyāṇām
Locativemṛkṣye mṛkṣyayoḥ mṛkṣyeṣu

Compound mṛkṣya -

Adverb -mṛkṣyam -mṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria