Declension table of ?mṛkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛkṣyamāṇā mṛkṣyamāṇe mṛkṣyamāṇāḥ
Vocativemṛkṣyamāṇe mṛkṣyamāṇe mṛkṣyamāṇāḥ
Accusativemṛkṣyamāṇām mṛkṣyamāṇe mṛkṣyamāṇāḥ
Instrumentalmṛkṣyamāṇayā mṛkṣyamāṇābhyām mṛkṣyamāṇābhiḥ
Dativemṛkṣyamāṇāyai mṛkṣyamāṇābhyām mṛkṣyamāṇābhyaḥ
Ablativemṛkṣyamāṇāyāḥ mṛkṣyamāṇābhyām mṛkṣyamāṇābhyaḥ
Genitivemṛkṣyamāṇāyāḥ mṛkṣyamāṇayoḥ mṛkṣyamāṇānām
Locativemṛkṣyamāṇāyām mṛkṣyamāṇayoḥ mṛkṣyamāṇāsu

Adverb -mṛkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria