Declension table of ?mṛkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛkṣiṣyamāṇam mṛkṣiṣyamāṇe mṛkṣiṣyamāṇāni
Vocativemṛkṣiṣyamāṇa mṛkṣiṣyamāṇe mṛkṣiṣyamāṇāni
Accusativemṛkṣiṣyamāṇam mṛkṣiṣyamāṇe mṛkṣiṣyamāṇāni
Instrumentalmṛkṣiṣyamāṇena mṛkṣiṣyamāṇābhyām mṛkṣiṣyamāṇaiḥ
Dativemṛkṣiṣyamāṇāya mṛkṣiṣyamāṇābhyām mṛkṣiṣyamāṇebhyaḥ
Ablativemṛkṣiṣyamāṇāt mṛkṣiṣyamāṇābhyām mṛkṣiṣyamāṇebhyaḥ
Genitivemṛkṣiṣyamāṇasya mṛkṣiṣyamāṇayoḥ mṛkṣiṣyamāṇānām
Locativemṛkṣiṣyamāṇe mṛkṣiṣyamāṇayoḥ mṛkṣiṣyamāṇeṣu

Compound mṛkṣiṣyamāṇa -

Adverb -mṛkṣiṣyamāṇam -mṛkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria