Declension table of ?mṛkṣitavya

Deva

NeuterSingularDualPlural
Nominativemṛkṣitavyam mṛkṣitavye mṛkṣitavyāni
Vocativemṛkṣitavya mṛkṣitavye mṛkṣitavyāni
Accusativemṛkṣitavyam mṛkṣitavye mṛkṣitavyāni
Instrumentalmṛkṣitavyena mṛkṣitavyābhyām mṛkṣitavyaiḥ
Dativemṛkṣitavyāya mṛkṣitavyābhyām mṛkṣitavyebhyaḥ
Ablativemṛkṣitavyāt mṛkṣitavyābhyām mṛkṣitavyebhyaḥ
Genitivemṛkṣitavyasya mṛkṣitavyayoḥ mṛkṣitavyānām
Locativemṛkṣitavye mṛkṣitavyayoḥ mṛkṣitavyeṣu

Compound mṛkṣitavya -

Adverb -mṛkṣitavyam -mṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria