Declension table of ?mṛkṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛkṣiṣyamāṇaḥ mṛkṣiṣyamāṇau mṛkṣiṣyamāṇāḥ
Vocativemṛkṣiṣyamāṇa mṛkṣiṣyamāṇau mṛkṣiṣyamāṇāḥ
Accusativemṛkṣiṣyamāṇam mṛkṣiṣyamāṇau mṛkṣiṣyamāṇān
Instrumentalmṛkṣiṣyamāṇena mṛkṣiṣyamāṇābhyām mṛkṣiṣyamāṇaiḥ mṛkṣiṣyamāṇebhiḥ
Dativemṛkṣiṣyamāṇāya mṛkṣiṣyamāṇābhyām mṛkṣiṣyamāṇebhyaḥ
Ablativemṛkṣiṣyamāṇāt mṛkṣiṣyamāṇābhyām mṛkṣiṣyamāṇebhyaḥ
Genitivemṛkṣiṣyamāṇasya mṛkṣiṣyamāṇayoḥ mṛkṣiṣyamāṇānām
Locativemṛkṣiṣyamāṇe mṛkṣiṣyamāṇayoḥ mṛkṣiṣyamāṇeṣu

Compound mṛkṣiṣyamāṇa -

Adverb -mṛkṣiṣyamāṇam -mṛkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria