Declension table of ?mamṛkṣāṇa

Deva

MasculineSingularDualPlural
Nominativemamṛkṣāṇaḥ mamṛkṣāṇau mamṛkṣāṇāḥ
Vocativemamṛkṣāṇa mamṛkṣāṇau mamṛkṣāṇāḥ
Accusativemamṛkṣāṇam mamṛkṣāṇau mamṛkṣāṇān
Instrumentalmamṛkṣāṇena mamṛkṣāṇābhyām mamṛkṣāṇaiḥ mamṛkṣāṇebhiḥ
Dativemamṛkṣāṇāya mamṛkṣāṇābhyām mamṛkṣāṇebhyaḥ
Ablativemamṛkṣāṇāt mamṛkṣāṇābhyām mamṛkṣāṇebhyaḥ
Genitivemamṛkṣāṇasya mamṛkṣāṇayoḥ mamṛkṣāṇānām
Locativemamṛkṣāṇe mamṛkṣāṇayoḥ mamṛkṣāṇeṣu

Compound mamṛkṣāṇa -

Adverb -mamṛkṣāṇam -mamṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria