Declension table of ?mṛkṣiṣyat

Deva

NeuterSingularDualPlural
Nominativemṛkṣiṣyat mṛkṣiṣyantī mṛkṣiṣyatī mṛkṣiṣyanti
Vocativemṛkṣiṣyat mṛkṣiṣyantī mṛkṣiṣyatī mṛkṣiṣyanti
Accusativemṛkṣiṣyat mṛkṣiṣyantī mṛkṣiṣyatī mṛkṣiṣyanti
Instrumentalmṛkṣiṣyatā mṛkṣiṣyadbhyām mṛkṣiṣyadbhiḥ
Dativemṛkṣiṣyate mṛkṣiṣyadbhyām mṛkṣiṣyadbhyaḥ
Ablativemṛkṣiṣyataḥ mṛkṣiṣyadbhyām mṛkṣiṣyadbhyaḥ
Genitivemṛkṣiṣyataḥ mṛkṣiṣyatoḥ mṛkṣiṣyatām
Locativemṛkṣiṣyati mṛkṣiṣyatoḥ mṛkṣiṣyatsu

Adverb -mṛkṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria