Declension table of ?mṛkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemṛkṣaṇīyam mṛkṣaṇīye mṛkṣaṇīyāni
Vocativemṛkṣaṇīya mṛkṣaṇīye mṛkṣaṇīyāni
Accusativemṛkṣaṇīyam mṛkṣaṇīye mṛkṣaṇīyāni
Instrumentalmṛkṣaṇīyena mṛkṣaṇīyābhyām mṛkṣaṇīyaiḥ
Dativemṛkṣaṇīyāya mṛkṣaṇīyābhyām mṛkṣaṇīyebhyaḥ
Ablativemṛkṣaṇīyāt mṛkṣaṇīyābhyām mṛkṣaṇīyebhyaḥ
Genitivemṛkṣaṇīyasya mṛkṣaṇīyayoḥ mṛkṣaṇīyānām
Locativemṛkṣaṇīye mṛkṣaṇīyayoḥ mṛkṣaṇīyeṣu

Compound mṛkṣaṇīya -

Adverb -mṛkṣaṇīyam -mṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria