Declension table of ?mamṛkṣvas

Deva

MasculineSingularDualPlural
Nominativemamṛkṣvān mamṛkṣvāṃsau mamṛkṣvāṃsaḥ
Vocativemamṛkṣvan mamṛkṣvāṃsau mamṛkṣvāṃsaḥ
Accusativemamṛkṣvāṃsam mamṛkṣvāṃsau mamṛkṣuṣaḥ
Instrumentalmamṛkṣuṣā mamṛkṣvadbhyām mamṛkṣvadbhiḥ
Dativemamṛkṣuṣe mamṛkṣvadbhyām mamṛkṣvadbhyaḥ
Ablativemamṛkṣuṣaḥ mamṛkṣvadbhyām mamṛkṣvadbhyaḥ
Genitivemamṛkṣuṣaḥ mamṛkṣuṣoḥ mamṛkṣuṣām
Locativemamṛkṣuṣi mamṛkṣuṣoḥ mamṛkṣvatsu

Compound mamṛkṣvat -

Adverb -mamṛkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria