Declension table of ?mṛkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛkṣamāṇam mṛkṣamāṇe mṛkṣamāṇāni
Vocativemṛkṣamāṇa mṛkṣamāṇe mṛkṣamāṇāni
Accusativemṛkṣamāṇam mṛkṣamāṇe mṛkṣamāṇāni
Instrumentalmṛkṣamāṇena mṛkṣamāṇābhyām mṛkṣamāṇaiḥ
Dativemṛkṣamāṇāya mṛkṣamāṇābhyām mṛkṣamāṇebhyaḥ
Ablativemṛkṣamāṇāt mṛkṣamāṇābhyām mṛkṣamāṇebhyaḥ
Genitivemṛkṣamāṇasya mṛkṣamāṇayoḥ mṛkṣamāṇānām
Locativemṛkṣamāṇe mṛkṣamāṇayoḥ mṛkṣamāṇeṣu

Compound mṛkṣamāṇa -

Adverb -mṛkṣamāṇam -mṛkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria