Declension table of ?mṛkṣya

Deva

MasculineSingularDualPlural
Nominativemṛkṣyaḥ mṛkṣyau mṛkṣyāḥ
Vocativemṛkṣya mṛkṣyau mṛkṣyāḥ
Accusativemṛkṣyam mṛkṣyau mṛkṣyān
Instrumentalmṛkṣyeṇa mṛkṣyābhyām mṛkṣyaiḥ mṛkṣyebhiḥ
Dativemṛkṣyāya mṛkṣyābhyām mṛkṣyebhyaḥ
Ablativemṛkṣyāt mṛkṣyābhyām mṛkṣyebhyaḥ
Genitivemṛkṣyasya mṛkṣyayoḥ mṛkṣyāṇām
Locativemṛkṣye mṛkṣyayoḥ mṛkṣyeṣu

Compound mṛkṣya -

Adverb -mṛkṣyam -mṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria