Declension table of ?mṛkṣitavya

Deva

MasculineSingularDualPlural
Nominativemṛkṣitavyaḥ mṛkṣitavyau mṛkṣitavyāḥ
Vocativemṛkṣitavya mṛkṣitavyau mṛkṣitavyāḥ
Accusativemṛkṣitavyam mṛkṣitavyau mṛkṣitavyān
Instrumentalmṛkṣitavyena mṛkṣitavyābhyām mṛkṣitavyaiḥ mṛkṣitavyebhiḥ
Dativemṛkṣitavyāya mṛkṣitavyābhyām mṛkṣitavyebhyaḥ
Ablativemṛkṣitavyāt mṛkṣitavyābhyām mṛkṣitavyebhyaḥ
Genitivemṛkṣitavyasya mṛkṣitavyayoḥ mṛkṣitavyānām
Locativemṛkṣitavye mṛkṣitavyayoḥ mṛkṣitavyeṣu

Compound mṛkṣitavya -

Adverb -mṛkṣitavyam -mṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria