Declension table of ?mṛkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛkṣamāṇā mṛkṣamāṇe mṛkṣamāṇāḥ
Vocativemṛkṣamāṇe mṛkṣamāṇe mṛkṣamāṇāḥ
Accusativemṛkṣamāṇām mṛkṣamāṇe mṛkṣamāṇāḥ
Instrumentalmṛkṣamāṇayā mṛkṣamāṇābhyām mṛkṣamāṇābhiḥ
Dativemṛkṣamāṇāyai mṛkṣamāṇābhyām mṛkṣamāṇābhyaḥ
Ablativemṛkṣamāṇāyāḥ mṛkṣamāṇābhyām mṛkṣamāṇābhyaḥ
Genitivemṛkṣamāṇāyāḥ mṛkṣamāṇayoḥ mṛkṣamāṇānām
Locativemṛkṣamāṇāyām mṛkṣamāṇayoḥ mṛkṣamāṇāsu

Adverb -mṛkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria